Declension table of ?ekapañcāśā

Deva

FeminineSingularDualPlural
Nominativeekapañcāśā ekapañcāśe ekapañcāśāḥ
Vocativeekapañcāśe ekapañcāśe ekapañcāśāḥ
Accusativeekapañcāśām ekapañcāśe ekapañcāśāḥ
Instrumentalekapañcāśayā ekapañcāśābhyām ekapañcāśābhiḥ
Dativeekapañcāśāyai ekapañcāśābhyām ekapañcāśābhyaḥ
Ablativeekapañcāśāyāḥ ekapañcāśābhyām ekapañcāśābhyaḥ
Genitiveekapañcāśāyāḥ ekapañcāśayoḥ ekapañcāśānām
Locativeekapañcāśāyām ekapañcāśayoḥ ekapañcāśāsu

Adverb -ekapañcāśam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria