Declension table of ekapatnīka

Deva

NeuterSingularDualPlural
Nominativeekapatnīkam ekapatnīke ekapatnīkāni
Vocativeekapatnīka ekapatnīke ekapatnīkāni
Accusativeekapatnīkam ekapatnīke ekapatnīkāni
Instrumentalekapatnīkena ekapatnīkābhyām ekapatnīkaiḥ
Dativeekapatnīkāya ekapatnīkābhyām ekapatnīkebhyaḥ
Ablativeekapatnīkāt ekapatnīkābhyām ekapatnīkebhyaḥ
Genitiveekapatnīkasya ekapatnīkayoḥ ekapatnīkānām
Locativeekapatnīke ekapatnīkayoḥ ekapatnīkeṣu

Compound ekapatnīka -

Adverb -ekapatnīkam -ekapatnīkāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria