Declension table of ?ekalakṣyatā

Deva

FeminineSingularDualPlural
Nominativeekalakṣyatā ekalakṣyate ekalakṣyatāḥ
Vocativeekalakṣyate ekalakṣyate ekalakṣyatāḥ
Accusativeekalakṣyatām ekalakṣyate ekalakṣyatāḥ
Instrumentalekalakṣyatayā ekalakṣyatābhyām ekalakṣyatābhiḥ
Dativeekalakṣyatāyai ekalakṣyatābhyām ekalakṣyatābhyaḥ
Ablativeekalakṣyatāyāḥ ekalakṣyatābhyām ekalakṣyatābhyaḥ
Genitiveekalakṣyatāyāḥ ekalakṣyatayoḥ ekalakṣyatānām
Locativeekalakṣyatāyām ekalakṣyatayoḥ ekalakṣyatāsu

Adverb -ekalakṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria