Declension table of ?ekakaṇṭha

Deva

NeuterSingularDualPlural
Nominativeekakaṇṭham ekakaṇṭhe ekakaṇṭhāni
Vocativeekakaṇṭha ekakaṇṭhe ekakaṇṭhāni
Accusativeekakaṇṭham ekakaṇṭhe ekakaṇṭhāni
Instrumentalekakaṇṭhena ekakaṇṭhābhyām ekakaṇṭhaiḥ
Dativeekakaṇṭhāya ekakaṇṭhābhyām ekakaṇṭhebhyaḥ
Ablativeekakaṇṭhāt ekakaṇṭhābhyām ekakaṇṭhebhyaḥ
Genitiveekakaṇṭhasya ekakaṇṭhayoḥ ekakaṇṭhānām
Locativeekakaṇṭhe ekakaṇṭhayoḥ ekakaṇṭheṣu

Compound ekakaṇṭha -

Adverb -ekakaṇṭham -ekakaṇṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria