Declension table of ?ekakṣīra

Deva

NeuterSingularDualPlural
Nominativeekakṣīram ekakṣīre ekakṣīrāṇi
Vocativeekakṣīra ekakṣīre ekakṣīrāṇi
Accusativeekakṣīram ekakṣīre ekakṣīrāṇi
Instrumentalekakṣīreṇa ekakṣīrābhyām ekakṣīraiḥ
Dativeekakṣīrāya ekakṣīrābhyām ekakṣīrebhyaḥ
Ablativeekakṣīrāt ekakṣīrābhyām ekakṣīrebhyaḥ
Genitiveekakṣīrasya ekakṣīrayoḥ ekakṣīrāṇām
Locativeekakṣīre ekakṣīrayoḥ ekakṣīreṣu

Compound ekakṣīra -

Adverb -ekakṣīram -ekakṣīrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria