Declension table of ?ekajīvavāda

Deva

MasculineSingularDualPlural
Nominativeekajīvavādaḥ ekajīvavādau ekajīvavādāḥ
Vocativeekajīvavāda ekajīvavādau ekajīvavādāḥ
Accusativeekajīvavādam ekajīvavādau ekajīvavādān
Instrumentalekajīvavādena ekajīvavādābhyām ekajīvavādaiḥ ekajīvavādebhiḥ
Dativeekajīvavādāya ekajīvavādābhyām ekajīvavādebhyaḥ
Ablativeekajīvavādāt ekajīvavādābhyām ekajīvavādebhyaḥ
Genitiveekajīvavādasya ekajīvavādayoḥ ekajīvavādānām
Locativeekajīvavāde ekajīvavādayoḥ ekajīvavādeṣu

Compound ekajīvavāda -

Adverb -ekajīvavādam -ekajīvavādāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria