Declension table of ?ekadyū

Deva

MasculineSingularDualPlural
Nominativeekadyūḥ ekadyvā ekadyvaḥ
Vocativeekadyu ekadyvā ekadyvaḥ
Accusativeekadyvam ekadyvā ekadyvaḥ
Instrumentalekadyvā ekadyūbhyām ekadyūbhiḥ
Dativeekadyve ekadyūbhyām ekadyūbhyaḥ
Ablativeekadyvaḥ ekadyūbhyām ekadyūbhyaḥ
Genitiveekadyvaḥ ekadyvoḥ ekadyūnām
Locativeekadyvi ekadyvoḥ ekadyūṣu

Compound ekadyū -

Adverb -ekadyu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria