Declension table of ?ekadīkṣa

Deva

MasculineSingularDualPlural
Nominativeekadīkṣaḥ ekadīkṣau ekadīkṣāḥ
Vocativeekadīkṣa ekadīkṣau ekadīkṣāḥ
Accusativeekadīkṣam ekadīkṣau ekadīkṣān
Instrumentalekadīkṣeṇa ekadīkṣābhyām ekadīkṣaiḥ ekadīkṣebhiḥ
Dativeekadīkṣāya ekadīkṣābhyām ekadīkṣebhyaḥ
Ablativeekadīkṣāt ekadīkṣābhyām ekadīkṣebhyaḥ
Genitiveekadīkṣasya ekadīkṣayoḥ ekadīkṣāṇām
Locativeekadīkṣe ekadīkṣayoḥ ekadīkṣeṣu

Compound ekadīkṣa -

Adverb -ekadīkṣam -ekadīkṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria