Declension table of ?ekadeśavikṛtā

Deva

FeminineSingularDualPlural
Nominativeekadeśavikṛtā ekadeśavikṛte ekadeśavikṛtāḥ
Vocativeekadeśavikṛte ekadeśavikṛte ekadeśavikṛtāḥ
Accusativeekadeśavikṛtām ekadeśavikṛte ekadeśavikṛtāḥ
Instrumentalekadeśavikṛtayā ekadeśavikṛtābhyām ekadeśavikṛtābhiḥ
Dativeekadeśavikṛtāyai ekadeśavikṛtābhyām ekadeśavikṛtābhyaḥ
Ablativeekadeśavikṛtāyāḥ ekadeśavikṛtābhyām ekadeśavikṛtābhyaḥ
Genitiveekadeśavikṛtāyāḥ ekadeśavikṛtayoḥ ekadeśavikṛtānām
Locativeekadeśavikṛtāyām ekadeśavikṛtayoḥ ekadeśavikṛtāsu

Adverb -ekadeśavikṛtam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria