Declension table of ?ekadaṇḍin

Deva

MasculineSingularDualPlural
Nominativeekadaṇḍī ekadaṇḍinau ekadaṇḍinaḥ
Vocativeekadaṇḍin ekadaṇḍinau ekadaṇḍinaḥ
Accusativeekadaṇḍinam ekadaṇḍinau ekadaṇḍinaḥ
Instrumentalekadaṇḍinā ekadaṇḍibhyām ekadaṇḍibhiḥ
Dativeekadaṇḍine ekadaṇḍibhyām ekadaṇḍibhyaḥ
Ablativeekadaṇḍinaḥ ekadaṇḍibhyām ekadaṇḍibhyaḥ
Genitiveekadaṇḍinaḥ ekadaṇḍinoḥ ekadaṇḍinām
Locativeekadaṇḍini ekadaṇḍinoḥ ekadaṇḍiṣu

Compound ekadaṇḍi -

Adverb -ekadaṇḍi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria