Declension table of ?ekacūrṇi

Deva

MasculineSingularDualPlural
Nominativeekacūrṇiḥ ekacūrṇī ekacūrṇayaḥ
Vocativeekacūrṇe ekacūrṇī ekacūrṇayaḥ
Accusativeekacūrṇim ekacūrṇī ekacūrṇīn
Instrumentalekacūrṇinā ekacūrṇibhyām ekacūrṇibhiḥ
Dativeekacūrṇaye ekacūrṇibhyām ekacūrṇibhyaḥ
Ablativeekacūrṇeḥ ekacūrṇibhyām ekacūrṇibhyaḥ
Genitiveekacūrṇeḥ ekacūrṇyoḥ ekacūrṇīnām
Locativeekacūrṇau ekacūrṇyoḥ ekacūrṇiṣu

Compound ekacūrṇi -

Adverb -ekacūrṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria