Declension table of ?ekacakṣus

Deva

MasculineSingularDualPlural
Nominativeekacakṣuḥ ekacakṣuṣau ekacakṣuṣaḥ
Vocativeekacakṣuḥ ekacakṣuṣau ekacakṣuṣaḥ
Accusativeekacakṣuṣam ekacakṣuṣau ekacakṣuṣaḥ
Instrumentalekacakṣuṣā ekacakṣurbhyām ekacakṣurbhiḥ
Dativeekacakṣuṣe ekacakṣurbhyām ekacakṣurbhyaḥ
Ablativeekacakṣuṣaḥ ekacakṣurbhyām ekacakṣurbhyaḥ
Genitiveekacakṣuṣaḥ ekacakṣuṣoḥ ekacakṣuṣām
Locativeekacakṣuṣi ekacakṣuṣoḥ ekacakṣuḥṣu

Compound ekacakṣus -

Adverb -ekacakṣus

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria