Declension table of ?ekabuddhi_ā

Deva

FeminineSingularDualPlural
Nominativeekabuddhi_ā ekabuddhi_e ekabuddhi_āḥ
Vocativeekabuddhi_e ekabuddhi_e ekabuddhi_āḥ
Accusativeekabuddhi_ām ekabuddhi_e ekabuddhi_āḥ
Instrumentalekabuddhi_ayā ekabuddhi_ābhyām ekabuddhi_ābhiḥ
Dativeekabuddhi_āyai ekabuddhi_ābhyām ekabuddhi_ābhyaḥ
Ablativeekabuddhi_āyāḥ ekabuddhi_ābhyām ekabuddhi_ābhyaḥ
Genitiveekabuddhi_āyāḥ ekabuddhi_ayoḥ ekabuddhi_ānām
Locativeekabuddhi_āyām ekabuddhi_ayoḥ ekabuddhi_āsu

Adverb -ekabuddhi_am

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria