Declension table of ?ekabhaktā

Deva

FeminineSingularDualPlural
Nominativeekabhaktā ekabhakte ekabhaktāḥ
Vocativeekabhakte ekabhakte ekabhaktāḥ
Accusativeekabhaktām ekabhakte ekabhaktāḥ
Instrumentalekabhaktayā ekabhaktābhyām ekabhaktābhiḥ
Dativeekabhaktāyai ekabhaktābhyām ekabhaktābhyaḥ
Ablativeekabhaktāyāḥ ekabhaktābhyām ekabhaktābhyaḥ
Genitiveekabhaktāyāḥ ekabhaktayoḥ ekabhaktānām
Locativeekabhaktāyām ekabhaktayoḥ ekabhaktāsu

Adverb -ekabhaktam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria