Declension table of ?ekabhāga

Deva

MasculineSingularDualPlural
Nominativeekabhāgaḥ ekabhāgau ekabhāgāḥ
Vocativeekabhāga ekabhāgau ekabhāgāḥ
Accusativeekabhāgam ekabhāgau ekabhāgān
Instrumentalekabhāgena ekabhāgābhyām ekabhāgaiḥ ekabhāgebhiḥ
Dativeekabhāgāya ekabhāgābhyām ekabhāgebhyaḥ
Ablativeekabhāgāt ekabhāgābhyām ekabhāgebhyaḥ
Genitiveekabhāgasya ekabhāgayoḥ ekabhāgānām
Locativeekabhāge ekabhāgayoḥ ekabhāgeṣu

Compound ekabhāga -

Adverb -ekabhāgam -ekabhāgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria