Declension table of ?ekāśrama

Deva

MasculineSingularDualPlural
Nominativeekāśramaḥ ekāśramau ekāśramāḥ
Vocativeekāśrama ekāśramau ekāśramāḥ
Accusativeekāśramam ekāśramau ekāśramān
Instrumentalekāśrameṇa ekāśramābhyām ekāśramaiḥ ekāśramebhiḥ
Dativeekāśramāya ekāśramābhyām ekāśramebhyaḥ
Ablativeekāśramāt ekāśramābhyām ekāśramebhyaḥ
Genitiveekāśramasya ekāśramayoḥ ekāśramāṇām
Locativeekāśrame ekāśramayoḥ ekāśrameṣu

Compound ekāśrama -

Adverb -ekāśramam -ekāśramāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria