Declension table of ?ekāśin

Deva

NeuterSingularDualPlural
Nominativeekāśi ekāśinī ekāśīni
Vocativeekāśin ekāśi ekāśinī ekāśīni
Accusativeekāśi ekāśinī ekāśīni
Instrumentalekāśinā ekāśibhyām ekāśibhiḥ
Dativeekāśine ekāśibhyām ekāśibhyaḥ
Ablativeekāśinaḥ ekāśibhyām ekāśibhyaḥ
Genitiveekāśinaḥ ekāśinoḥ ekāśinām
Locativeekāśini ekāśinoḥ ekāśiṣu

Compound ekāśi -

Adverb -ekāśi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria