Declension table of ?ekāśītitamā

Deva

FeminineSingularDualPlural
Nominativeekāśītitamā ekāśītitame ekāśītitamāḥ
Vocativeekāśītitame ekāśītitame ekāśītitamāḥ
Accusativeekāśītitamām ekāśītitame ekāśītitamāḥ
Instrumentalekāśītitamayā ekāśītitamābhyām ekāśītitamābhiḥ
Dativeekāśītitamāyai ekāśītitamābhyām ekāśītitamābhyaḥ
Ablativeekāśītitamāyāḥ ekāśītitamābhyām ekāśītitamābhyaḥ
Genitiveekāśītitamāyāḥ ekāśītitamayoḥ ekāśītitamānām
Locativeekāśītitamāyām ekāśītitamayoḥ ekāśītitamāsu

Adverb -ekāśītitamam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria