Declension table of ?ekāvayava

Deva

NeuterSingularDualPlural
Nominativeekāvayavam ekāvayave ekāvayavāni
Vocativeekāvayava ekāvayave ekāvayavāni
Accusativeekāvayavam ekāvayave ekāvayavāni
Instrumentalekāvayavena ekāvayavābhyām ekāvayavaiḥ
Dativeekāvayavāya ekāvayavābhyām ekāvayavebhyaḥ
Ablativeekāvayavāt ekāvayavābhyām ekāvayavebhyaḥ
Genitiveekāvayavasya ekāvayavayoḥ ekāvayavānām
Locativeekāvayave ekāvayavayoḥ ekāvayaveṣu

Compound ekāvayava -

Adverb -ekāvayavam -ekāvayavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria