Declension table of ?ekātmatā

Deva

FeminineSingularDualPlural
Nominativeekātmatā ekātmate ekātmatāḥ
Vocativeekātmate ekātmate ekātmatāḥ
Accusativeekātmatām ekātmate ekātmatāḥ
Instrumentalekātmatayā ekātmatābhyām ekātmatābhiḥ
Dativeekātmatāyai ekātmatābhyām ekātmatābhyaḥ
Ablativeekātmatāyāḥ ekātmatābhyām ekātmatābhyaḥ
Genitiveekātmatāyāḥ ekātmatayoḥ ekātmatānām
Locativeekātmatāyām ekātmatayoḥ ekātmatāsu

Adverb -ekātmatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria