Declension table of ?ekāsanika

Deva

NeuterSingularDualPlural
Nominativeekāsanikam ekāsanike ekāsanikāni
Vocativeekāsanika ekāsanike ekāsanikāni
Accusativeekāsanikam ekāsanike ekāsanikāni
Instrumentalekāsanikena ekāsanikābhyām ekāsanikaiḥ
Dativeekāsanikāya ekāsanikābhyām ekāsanikebhyaḥ
Ablativeekāsanikāt ekāsanikābhyām ekāsanikebhyaḥ
Genitiveekāsanikasya ekāsanikayoḥ ekāsanikānām
Locativeekāsanike ekāsanikayoḥ ekāsanikeṣu

Compound ekāsanika -

Adverb -ekāsanikam -ekāsanikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria