Declension table of ekārthatā

Deva

FeminineSingularDualPlural
Nominativeekārthatā ekārthate ekārthatāḥ
Vocativeekārthate ekārthate ekārthatāḥ
Accusativeekārthatām ekārthate ekārthatāḥ
Instrumentalekārthatayā ekārthatābhyām ekārthatābhiḥ
Dativeekārthatāyai ekārthatābhyām ekārthatābhyaḥ
Ablativeekārthatāyāḥ ekārthatābhyām ekārthatābhyaḥ
Genitiveekārthatāyāḥ ekārthatayoḥ ekārthatānām
Locativeekārthatāyām ekārthatayoḥ ekārthatāsu

Adverb -ekārthatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria