Declension table of ?ekārāmatā

Deva

FeminineSingularDualPlural
Nominativeekārāmatā ekārāmate ekārāmatāḥ
Vocativeekārāmate ekārāmate ekārāmatāḥ
Accusativeekārāmatām ekārāmate ekārāmatāḥ
Instrumentalekārāmatayā ekārāmatābhyām ekārāmatābhiḥ
Dativeekārāmatāyai ekārāmatābhyām ekārāmatābhyaḥ
Ablativeekārāmatāyāḥ ekārāmatābhyām ekārāmatābhyaḥ
Genitiveekārāmatāyāḥ ekārāmatayoḥ ekārāmatānām
Locativeekārāmatāyām ekārāmatayoḥ ekārāmatāsu

Adverb -ekārāmatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria