Declension table of ?ekāntin

Deva

MasculineSingularDualPlural
Nominativeekāntī ekāntinau ekāntinaḥ
Vocativeekāntin ekāntinau ekāntinaḥ
Accusativeekāntinam ekāntinau ekāntinaḥ
Instrumentalekāntinā ekāntibhyām ekāntibhiḥ
Dativeekāntine ekāntibhyām ekāntibhyaḥ
Ablativeekāntinaḥ ekāntibhyām ekāntibhyaḥ
Genitiveekāntinaḥ ekāntinoḥ ekāntinām
Locativeekāntini ekāntinoḥ ekāntiṣu

Compound ekānti -

Adverb -ekānti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria