Declension table of ?ekāntikā

Deva

FeminineSingularDualPlural
Nominativeekāntikā ekāntike ekāntikāḥ
Vocativeekāntike ekāntike ekāntikāḥ
Accusativeekāntikām ekāntike ekāntikāḥ
Instrumentalekāntikayā ekāntikābhyām ekāntikābhiḥ
Dativeekāntikāyai ekāntikābhyām ekāntikābhyaḥ
Ablativeekāntikāyāḥ ekāntikābhyām ekāntikābhyaḥ
Genitiveekāntikāyāḥ ekāntikayoḥ ekāntikānām
Locativeekāntikāyām ekāntikayoḥ ekāntikāsu

Adverb -ekāntikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria