Declension table of ?ekāntaśīla

Deva

NeuterSingularDualPlural
Nominativeekāntaśīlam ekāntaśīle ekāntaśīlāni
Vocativeekāntaśīla ekāntaśīle ekāntaśīlāni
Accusativeekāntaśīlam ekāntaśīle ekāntaśīlāni
Instrumentalekāntaśīlena ekāntaśīlābhyām ekāntaśīlaiḥ
Dativeekāntaśīlāya ekāntaśīlābhyām ekāntaśīlebhyaḥ
Ablativeekāntaśīlāt ekāntaśīlābhyām ekāntaśīlebhyaḥ
Genitiveekāntaśīlasya ekāntaśīlayoḥ ekāntaśīlānām
Locativeekāntaśīle ekāntaśīlayoḥ ekāntaśīleṣu

Compound ekāntaśīla -

Adverb -ekāntaśīlam -ekāntaśīlāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria