Declension table of ?ekāntara

Deva

NeuterSingularDualPlural
Nominativeekāntaram ekāntare ekāntarāṇi
Vocativeekāntara ekāntare ekāntarāṇi
Accusativeekāntaram ekāntare ekāntarāṇi
Instrumentalekāntareṇa ekāntarābhyām ekāntaraiḥ
Dativeekāntarāya ekāntarābhyām ekāntarebhyaḥ
Ablativeekāntarāt ekāntarābhyām ekāntarebhyaḥ
Genitiveekāntarasya ekāntarayoḥ ekāntarāṇām
Locativeekāntare ekāntarayoḥ ekāntareṣu

Compound ekāntara -

Adverb -ekāntaram -ekāntarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria