Declension table of ?ekāntakaruṇa

Deva

MasculineSingularDualPlural
Nominativeekāntakaruṇaḥ ekāntakaruṇau ekāntakaruṇāḥ
Vocativeekāntakaruṇa ekāntakaruṇau ekāntakaruṇāḥ
Accusativeekāntakaruṇam ekāntakaruṇau ekāntakaruṇān
Instrumentalekāntakaruṇena ekāntakaruṇābhyām ekāntakaruṇaiḥ ekāntakaruṇebhiḥ
Dativeekāntakaruṇāya ekāntakaruṇābhyām ekāntakaruṇebhyaḥ
Ablativeekāntakaruṇāt ekāntakaruṇābhyām ekāntakaruṇebhyaḥ
Genitiveekāntakaruṇasya ekāntakaruṇayoḥ ekāntakaruṇānām
Locativeekāntakaruṇe ekāntakaruṇayoḥ ekāntakaruṇeṣu

Compound ekāntakaruṇa -

Adverb -ekāntakaruṇam -ekāntakaruṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria