Declension table of ?ekāntaduḥkha

Deva

MasculineSingularDualPlural
Nominativeekāntaduḥkhaḥ ekāntaduḥkhau ekāntaduḥkhāḥ
Vocativeekāntaduḥkha ekāntaduḥkhau ekāntaduḥkhāḥ
Accusativeekāntaduḥkham ekāntaduḥkhau ekāntaduḥkhān
Instrumentalekāntaduḥkhena ekāntaduḥkhābhyām ekāntaduḥkhaiḥ ekāntaduḥkhebhiḥ
Dativeekāntaduḥkhāya ekāntaduḥkhābhyām ekāntaduḥkhebhyaḥ
Ablativeekāntaduḥkhāt ekāntaduḥkhābhyām ekāntaduḥkhebhyaḥ
Genitiveekāntaduḥkhasya ekāntaduḥkhayoḥ ekāntaduḥkhānām
Locativeekāntaduḥkhe ekāntaduḥkhayoḥ ekāntaduḥkheṣu

Compound ekāntaduḥkha -

Adverb -ekāntaduḥkham -ekāntaduḥkhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria