Declension table of ?ekāntabhūtā

Deva

FeminineSingularDualPlural
Nominativeekāntabhūtā ekāntabhūte ekāntabhūtāḥ
Vocativeekāntabhūte ekāntabhūte ekāntabhūtāḥ
Accusativeekāntabhūtām ekāntabhūte ekāntabhūtāḥ
Instrumentalekāntabhūtayā ekāntabhūtābhyām ekāntabhūtābhiḥ
Dativeekāntabhūtāyai ekāntabhūtābhyām ekāntabhūtābhyaḥ
Ablativeekāntabhūtāyāḥ ekāntabhūtābhyām ekāntabhūtābhyaḥ
Genitiveekāntabhūtāyāḥ ekāntabhūtayoḥ ekāntabhūtānām
Locativeekāntabhūtāyām ekāntabhūtayoḥ ekāntabhūtāsu

Adverb -ekāntabhūtam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria