Declension table of ?ekānnabhojinī

Deva

FeminineSingularDualPlural
Nominativeekānnabhojinī ekānnabhojinyau ekānnabhojinyaḥ
Vocativeekānnabhojini ekānnabhojinyau ekānnabhojinyaḥ
Accusativeekānnabhojinīm ekānnabhojinyau ekānnabhojinīḥ
Instrumentalekānnabhojinyā ekānnabhojinībhyām ekānnabhojinībhiḥ
Dativeekānnabhojinyai ekānnabhojinībhyām ekānnabhojinībhyaḥ
Ablativeekānnabhojinyāḥ ekānnabhojinībhyām ekānnabhojinībhyaḥ
Genitiveekānnabhojinyāḥ ekānnabhojinyoḥ ekānnabhojinīnām
Locativeekānnabhojinyām ekānnabhojinyoḥ ekānnabhojinīṣu

Compound ekānnabhojini - ekānnabhojinī -

Adverb -ekānnabhojini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria