Declension table of ?ekānartha

Deva

NeuterSingularDualPlural
Nominativeekānartham ekānarthe ekānarthāni
Vocativeekānartha ekānarthe ekānarthāni
Accusativeekānartham ekānarthe ekānarthāni
Instrumentalekānarthena ekānarthābhyām ekānarthaiḥ
Dativeekānarthāya ekānarthābhyām ekānarthebhyaḥ
Ablativeekānarthāt ekānarthābhyām ekānarthebhyaḥ
Genitiveekānarthasya ekānarthayoḥ ekānarthānām
Locativeekānarthe ekānarthayoḥ ekānartheṣu

Compound ekānartha -

Adverb -ekānartham -ekānarthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria