Declension table of ?ekāmravanamāhātmya

Deva

NeuterSingularDualPlural
Nominativeekāmravanamāhātmyam ekāmravanamāhātmye ekāmravanamāhātmyāni
Vocativeekāmravanamāhātmya ekāmravanamāhātmye ekāmravanamāhātmyāni
Accusativeekāmravanamāhātmyam ekāmravanamāhātmye ekāmravanamāhātmyāni
Instrumentalekāmravanamāhātmyena ekāmravanamāhātmyābhyām ekāmravanamāhātmyaiḥ
Dativeekāmravanamāhātmyāya ekāmravanamāhātmyābhyām ekāmravanamāhātmyebhyaḥ
Ablativeekāmravanamāhātmyāt ekāmravanamāhātmyābhyām ekāmravanamāhātmyebhyaḥ
Genitiveekāmravanamāhātmyasya ekāmravanamāhātmyayoḥ ekāmravanamāhātmyānām
Locativeekāmravanamāhātmye ekāmravanamāhātmyayoḥ ekāmravanamāhātmyeṣu

Compound ekāmravanamāhātmya -

Adverb -ekāmravanamāhātmyam -ekāmravanamāhātmyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria