Declension table of ?ekāmrapurāṇa

Deva

NeuterSingularDualPlural
Nominativeekāmrapurāṇam ekāmrapurāṇe ekāmrapurāṇāni
Vocativeekāmrapurāṇa ekāmrapurāṇe ekāmrapurāṇāni
Accusativeekāmrapurāṇam ekāmrapurāṇe ekāmrapurāṇāni
Instrumentalekāmrapurāṇena ekāmrapurāṇābhyām ekāmrapurāṇaiḥ
Dativeekāmrapurāṇāya ekāmrapurāṇābhyām ekāmrapurāṇebhyaḥ
Ablativeekāmrapurāṇāt ekāmrapurāṇābhyām ekāmrapurāṇebhyaḥ
Genitiveekāmrapurāṇasya ekāmrapurāṇayoḥ ekāmrapurāṇānām
Locativeekāmrapurāṇe ekāmrapurāṇayoḥ ekāmrapurāṇeṣu

Compound ekāmrapurāṇa -

Adverb -ekāmrapurāṇam -ekāmrapurāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria