Declension table of ?ekāhadhanin

Deva

MasculineSingularDualPlural
Nominativeekāhadhanī ekāhadhaninau ekāhadhaninaḥ
Vocativeekāhadhanin ekāhadhaninau ekāhadhaninaḥ
Accusativeekāhadhaninam ekāhadhaninau ekāhadhaninaḥ
Instrumentalekāhadhaninā ekāhadhanibhyām ekāhadhanibhiḥ
Dativeekāhadhanine ekāhadhanibhyām ekāhadhanibhyaḥ
Ablativeekāhadhaninaḥ ekāhadhanibhyām ekāhadhanibhyaḥ
Genitiveekāhadhaninaḥ ekāhadhaninoḥ ekāhadhaninām
Locativeekāhadhanini ekāhadhaninoḥ ekāhadhaniṣu

Compound ekāhadhani -

Adverb -ekāhadhani

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria