Declension table of ?ekāṅgā

Deva

FeminineSingularDualPlural
Nominativeekāṅgā ekāṅge ekāṅgāḥ
Vocativeekāṅge ekāṅge ekāṅgāḥ
Accusativeekāṅgām ekāṅge ekāṅgāḥ
Instrumentalekāṅgayā ekāṅgābhyām ekāṅgābhiḥ
Dativeekāṅgāyai ekāṅgābhyām ekāṅgābhyaḥ
Ablativeekāṅgāyāḥ ekāṅgābhyām ekāṅgābhyaḥ
Genitiveekāṅgāyāḥ ekāṅgayoḥ ekāṅgānām
Locativeekāṅgāyām ekāṅgayoḥ ekāṅgāsu

Adverb -ekāṅgam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria