Declension table of ?ekādhipati

Deva

MasculineSingularDualPlural
Nominativeekādhipatiḥ ekādhipatī ekādhipatayaḥ
Vocativeekādhipate ekādhipatī ekādhipatayaḥ
Accusativeekādhipatim ekādhipatī ekādhipatīn
Instrumentalekādhipatinā ekādhipatibhyām ekādhipatibhiḥ
Dativeekādhipataye ekādhipatibhyām ekādhipatibhyaḥ
Ablativeekādhipateḥ ekādhipatibhyām ekādhipatibhyaḥ
Genitiveekādhipateḥ ekādhipatyoḥ ekādhipatīnām
Locativeekādhipatau ekādhipatyoḥ ekādhipatiṣu

Compound ekādhipati -

Adverb -ekādhipati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria