Declension table of ?ekādaśinī

Deva

FeminineSingularDualPlural
Nominativeekādaśinī ekādaśinyau ekādaśinyaḥ
Vocativeekādaśini ekādaśinyau ekādaśinyaḥ
Accusativeekādaśinīm ekādaśinyau ekādaśinīḥ
Instrumentalekādaśinyā ekādaśinībhyām ekādaśinībhiḥ
Dativeekādaśinyai ekādaśinībhyām ekādaśinībhyaḥ
Ablativeekādaśinyāḥ ekādaśinībhyām ekādaśinībhyaḥ
Genitiveekādaśinyāḥ ekādaśinyoḥ ekādaśinīnām
Locativeekādaśinyām ekādaśinyoḥ ekādaśinīṣu

Compound ekādaśini - ekādaśinī -

Adverb -ekādaśini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria