Declension table of ?ekādaśavyūhā

Deva

FeminineSingularDualPlural
Nominativeekādaśavyūhā ekādaśavyūhe ekādaśavyūhāḥ
Vocativeekādaśavyūhe ekādaśavyūhe ekādaśavyūhāḥ
Accusativeekādaśavyūhām ekādaśavyūhe ekādaśavyūhāḥ
Instrumentalekādaśavyūhayā ekādaśavyūhābhyām ekādaśavyūhābhiḥ
Dativeekādaśavyūhāyai ekādaśavyūhābhyām ekādaśavyūhābhyaḥ
Ablativeekādaśavyūhāyāḥ ekādaśavyūhābhyām ekādaśavyūhābhyaḥ
Genitiveekādaśavyūhāyāḥ ekādaśavyūhayoḥ ekādaśavyūhānām
Locativeekādaśavyūhāyām ekādaśavyūhayoḥ ekādaśavyūhāsu

Adverb -ekādaśavyūham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria