Declension table of ?ekādaśavarṣa

Deva

MasculineSingularDualPlural
Nominativeekādaśavarṣaḥ ekādaśavarṣau ekādaśavarṣāḥ
Vocativeekādaśavarṣa ekādaśavarṣau ekādaśavarṣāḥ
Accusativeekādaśavarṣam ekādaśavarṣau ekādaśavarṣān
Instrumentalekādaśavarṣeṇa ekādaśavarṣābhyām ekādaśavarṣaiḥ ekādaśavarṣebhiḥ
Dativeekādaśavarṣāya ekādaśavarṣābhyām ekādaśavarṣebhyaḥ
Ablativeekādaśavarṣāt ekādaśavarṣābhyām ekādaśavarṣebhyaḥ
Genitiveekādaśavarṣasya ekādaśavarṣayoḥ ekādaśavarṣāṇām
Locativeekādaśavarṣe ekādaśavarṣayoḥ ekādaśavarṣeṣu

Compound ekādaśavarṣa -

Adverb -ekādaśavarṣam -ekādaśavarṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria