Declension table of ?ekādaśaskandhārthanirūpaṇakārikā

Deva

FeminineSingularDualPlural
Nominativeekādaśaskandhārthanirūpaṇakārikā ekādaśaskandhārthanirūpaṇakārike ekādaśaskandhārthanirūpaṇakārikāḥ
Vocativeekādaśaskandhārthanirūpaṇakārike ekādaśaskandhārthanirūpaṇakārike ekādaśaskandhārthanirūpaṇakārikāḥ
Accusativeekādaśaskandhārthanirūpaṇakārikām ekādaśaskandhārthanirūpaṇakārike ekādaśaskandhārthanirūpaṇakārikāḥ
Instrumentalekādaśaskandhārthanirūpaṇakārikayā ekādaśaskandhārthanirūpaṇakārikābhyām ekādaśaskandhārthanirūpaṇakārikābhiḥ
Dativeekādaśaskandhārthanirūpaṇakārikāyai ekādaśaskandhārthanirūpaṇakārikābhyām ekādaśaskandhārthanirūpaṇakārikābhyaḥ
Ablativeekādaśaskandhārthanirūpaṇakārikāyāḥ ekādaśaskandhārthanirūpaṇakārikābhyām ekādaśaskandhārthanirūpaṇakārikābhyaḥ
Genitiveekādaśaskandhārthanirūpaṇakārikāyāḥ ekādaśaskandhārthanirūpaṇakārikayoḥ ekādaśaskandhārthanirūpaṇakārikāṇām
Locativeekādaśaskandhārthanirūpaṇakārikāyām ekādaśaskandhārthanirūpaṇakārikayoḥ ekādaśaskandhārthanirūpaṇakārikāsu

Adverb -ekādaśaskandhārthanirūpaṇakārikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria