Declension table of ?ekādaśama

Deva

NeuterSingularDualPlural
Nominativeekādaśamam ekādaśame ekādaśamāni
Vocativeekādaśama ekādaśame ekādaśamāni
Accusativeekādaśamam ekādaśame ekādaśamāni
Instrumentalekādaśamena ekādaśamābhyām ekādaśamaiḥ
Dativeekādaśamāya ekādaśamābhyām ekādaśamebhyaḥ
Ablativeekādaśamāt ekādaśamābhyām ekādaśamebhyaḥ
Genitiveekādaśamasya ekādaśamayoḥ ekādaśamānām
Locativeekādaśame ekādaśamayoḥ ekādaśameṣu

Compound ekādaśama -

Adverb -ekādaśamam -ekādaśamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria