Declension table of ?ekādaśaka

Deva

MasculineSingularDualPlural
Nominativeekādaśakaḥ ekādaśakau ekādaśakāḥ
Vocativeekādaśaka ekādaśakau ekādaśakāḥ
Accusativeekādaśakam ekādaśakau ekādaśakān
Instrumentalekādaśakena ekādaśakābhyām ekādaśakaiḥ ekādaśakebhiḥ
Dativeekādaśakāya ekādaśakābhyām ekādaśakebhyaḥ
Ablativeekādaśakāt ekādaśakābhyām ekādaśakebhyaḥ
Genitiveekādaśakasya ekādaśakayoḥ ekādaśakānām
Locativeekādaśake ekādaśakayoḥ ekādaśakeṣu

Compound ekādaśaka -

Adverb -ekādaśakam -ekādaśakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria