Declension table of ?ekādaśadvāra

Deva

MasculineSingularDualPlural
Nominativeekādaśadvāraḥ ekādaśadvārau ekādaśadvārāḥ
Vocativeekādaśadvāra ekādaśadvārau ekādaśadvārāḥ
Accusativeekādaśadvāram ekādaśadvārau ekādaśadvārān
Instrumentalekādaśadvāreṇa ekādaśadvārābhyām ekādaśadvāraiḥ ekādaśadvārebhiḥ
Dativeekādaśadvārāya ekādaśadvārābhyām ekādaśadvārebhyaḥ
Ablativeekādaśadvārāt ekādaśadvārābhyām ekādaśadvārebhyaḥ
Genitiveekādaśadvārasya ekādaśadvārayoḥ ekādaśadvārāṇām
Locativeekādaśadvāre ekādaśadvārayoḥ ekādaśadvāreṣu

Compound ekādaśadvāra -

Adverb -ekādaśadvāram -ekādaśadvārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria