Declension table of ?ekādaśākṣa

Deva

MasculineSingularDualPlural
Nominativeekādaśākṣaḥ ekādaśākṣau ekādaśākṣāḥ
Vocativeekādaśākṣa ekādaśākṣau ekādaśākṣāḥ
Accusativeekādaśākṣam ekādaśākṣau ekādaśākṣān
Instrumentalekādaśākṣeṇa ekādaśākṣābhyām ekādaśākṣaiḥ ekādaśākṣebhiḥ
Dativeekādaśākṣāya ekādaśākṣābhyām ekādaśākṣebhyaḥ
Ablativeekādaśākṣāt ekādaśākṣābhyām ekādaśākṣebhyaḥ
Genitiveekādaśākṣasya ekādaśākṣayoḥ ekādaśākṣāṇām
Locativeekādaśākṣe ekādaśākṣayoḥ ekādaśākṣeṣu

Compound ekādaśākṣa -

Adverb -ekādaśākṣam -ekādaśākṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria