Declension table of ?ekaṣaṣṭā

Deva

FeminineSingularDualPlural
Nominativeekaṣaṣṭā ekaṣaṣṭe ekaṣaṣṭāḥ
Vocativeekaṣaṣṭe ekaṣaṣṭe ekaṣaṣṭāḥ
Accusativeekaṣaṣṭām ekaṣaṣṭe ekaṣaṣṭāḥ
Instrumentalekaṣaṣṭayā ekaṣaṣṭābhyām ekaṣaṣṭābhiḥ
Dativeekaṣaṣṭāyai ekaṣaṣṭābhyām ekaṣaṣṭābhyaḥ
Ablativeekaṣaṣṭāyāḥ ekaṣaṣṭābhyām ekaṣaṣṭābhyaḥ
Genitiveekaṣaṣṭāyāḥ ekaṣaṣṭayoḥ ekaṣaṣṭānām
Locativeekaṣaṣṭāyām ekaṣaṣṭayoḥ ekaṣaṣṭāsu

Adverb -ekaṣaṣṭam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria