Declension table of ?edhamānadviṣā

Deva

FeminineSingularDualPlural
Nominativeedhamānadviṣā edhamānadviṣe edhamānadviṣāḥ
Vocativeedhamānadviṣe edhamānadviṣe edhamānadviṣāḥ
Accusativeedhamānadviṣām edhamānadviṣe edhamānadviṣāḥ
Instrumentaledhamānadviṣayā edhamānadviṣābhyām edhamānadviṣābhiḥ
Dativeedhamānadviṣāyai edhamānadviṣābhyām edhamānadviṣābhyaḥ
Ablativeedhamānadviṣāyāḥ edhamānadviṣābhyām edhamānadviṣābhyaḥ
Genitiveedhamānadviṣāyāḥ edhamānadviṣayoḥ edhamānadviṣāṇām
Locativeedhamānadviṣāyām edhamānadviṣayoḥ edhamānadviṣāsu

Adverb -edhamānadviṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria