Declension table of ?eṇāṅka

Deva

MasculineSingularDualPlural
Nominativeeṇāṅkaḥ eṇāṅkau eṇāṅkāḥ
Vocativeeṇāṅka eṇāṅkau eṇāṅkāḥ
Accusativeeṇāṅkam eṇāṅkau eṇāṅkān
Instrumentaleṇāṅkena eṇāṅkābhyām eṇāṅkaiḥ eṇāṅkebhiḥ
Dativeeṇāṅkāya eṇāṅkābhyām eṇāṅkebhyaḥ
Ablativeeṇāṅkāt eṇāṅkābhyām eṇāṅkebhyaḥ
Genitiveeṇāṅkasya eṇāṅkayoḥ eṇāṅkānām
Locativeeṇāṅke eṇāṅkayoḥ eṇāṅkeṣu

Compound eṇāṅka -

Adverb -eṇāṅkam -eṇāṅkāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria