Declension table of ?dyūtajita

Deva

NeuterSingularDualPlural
Nominativedyūtajitam dyūtajite dyūtajitāni
Vocativedyūtajita dyūtajite dyūtajitāni
Accusativedyūtajitam dyūtajite dyūtajitāni
Instrumentaldyūtajitena dyūtajitābhyām dyūtajitaiḥ
Dativedyūtajitāya dyūtajitābhyām dyūtajitebhyaḥ
Ablativedyūtajitāt dyūtajitābhyām dyūtajitebhyaḥ
Genitivedyūtajitasya dyūtajitayoḥ dyūtajitānām
Locativedyūtajite dyūtajitayoḥ dyūtajiteṣu

Compound dyūtajita -

Adverb -dyūtajitam -dyūtajitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria