Declension table of ?dyūtādhyakṣa

Deva

MasculineSingularDualPlural
Nominativedyūtādhyakṣaḥ dyūtādhyakṣau dyūtādhyakṣāḥ
Vocativedyūtādhyakṣa dyūtādhyakṣau dyūtādhyakṣāḥ
Accusativedyūtādhyakṣam dyūtādhyakṣau dyūtādhyakṣān
Instrumentaldyūtādhyakṣeṇa dyūtādhyakṣābhyām dyūtādhyakṣaiḥ dyūtādhyakṣebhiḥ
Dativedyūtādhyakṣāya dyūtādhyakṣābhyām dyūtādhyakṣebhyaḥ
Ablativedyūtādhyakṣāt dyūtādhyakṣābhyām dyūtādhyakṣebhyaḥ
Genitivedyūtādhyakṣasya dyūtādhyakṣayoḥ dyūtādhyakṣāṇām
Locativedyūtādhyakṣe dyūtādhyakṣayoḥ dyūtādhyakṣeṣu

Compound dyūtādhyakṣa -

Adverb -dyūtādhyakṣam -dyūtādhyakṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria